कृदन्तरूपाणि - परि + लिश् - लिशँ अल्पीभावे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलेशनम्
अनीयर्
परिलेशनीयः - परिलेशनीया
ण्वुल्
परिलेशकः - परिलेशिका
तुमुँन्
परिलेष्टुम्
तव्य
परिलेष्टव्यः - परिलेष्टव्या
तृच्
परिलेष्टा - परिलेष्ट्री
ल्यप्
परिलिश्य
क्तवतुँ
परिलिष्टवान् - परिलिष्टवती
क्त
परिलिष्टः - परिलिष्टा
शानच्
परिलिश्यमानः - परिलिश्यमाना
ण्यत्
परिलेश्यः - परिलेश्या
घञ्
परिलेशः
परिलिशः - परिलिशा
क्तिन्
परिलिष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः