कृदन्तरूपाणि - दुर् + लिश् - लिशँ अल्पीभावे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लेशनम्
अनीयर्
दुर्लेशनीयः - दुर्लेशनीया
ण्वुल्
दुर्लेशकः - दुर्लेशिका
तुमुँन्
दुर्लेष्टुम्
तव्य
दुर्लेष्टव्यः - दुर्लेष्टव्या
तृच्
दुर्लेष्टा - दुर्लेष्ट्री
ल्यप्
दुर्लिश्य
क्तवतुँ
दुर्लिष्टवान् - दुर्लिष्टवती
क्त
दुर्लिष्टः - दुर्लिष्टा
शानच्
दुर्लिश्यमानः - दुर्लिश्यमाना
ण्यत्
दुर्लेश्यः - दुर्लेश्या
घञ्
दुर्लेशः
दुर्लिशः - दुर्लिशा
क्तिन्
दुर्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः