कृदन्तरूपाणि - परि + राघ् + यङ्लुक् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिराराघणम्
अनीयर्
परिराराघणीयः - परिराराघणीया
ण्वुल्
परिराराघकः - परिराराघिका
तुमुँन्
परिराराघितुम्
तव्य
परिराराघितव्यः - परिराराघितव्या
तृच्
परिराराघिता - परिराराघित्री
ल्यप्
परिराराघ्य
क्तवतुँ
परिराराघितवान् - परिराराघितवती
क्त
परिराराघितः - परिराराघिता
शतृँ
परिराराघन् - परिराराघती
ण्यत्
परिराराघ्यः - परिराराघ्या
अच्
परिराराघः - परिराराघा
घञ्
परिराराघः
परिराराघा


सनादि प्रत्ययाः

उपसर्गाः