कृदन्तरूपाणि - परि + राघ् + णिच् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिराघणम्
अनीयर्
परिराघणीयः - परिराघणीया
ण्वुल्
परिराघकः - परिराघिका
तुमुँन्
परिराघयितुम्
तव्य
परिराघयितव्यः - परिराघयितव्या
तृच्
परिराघयिता - परिराघयित्री
ल्यप्
परिराघ्य
क्तवतुँ
परिराघितवान् - परिराघितवती
क्त
परिराघितः - परिराघिता
शतृँ
परिराघयन् - परिराघयन्ती
शानच्
परिराघयमाणः - परिराघयमाणा
यत्
परिराघ्यः - परिराघ्या
अच्
परिराघः - परिराघा
युच्
परिराघणा


सनादि प्रत्ययाः

उपसर्गाः