कृदन्तरूपाणि - परि + पुष्प् - पुष्पँ विकसने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपुष्पणम्
अनीयर्
परिपुष्पणीयः - परिपुष्पणीया
ण्वुल्
परिपुष्पकः - परिपुष्पिका
तुमुँन्
परिपुष्पितुम्
तव्य
परिपुष्पितव्यः - परिपुष्पितव्या
तृच्
परिपुष्पिता - परिपुष्पित्री
ल्यप्
परिपुष्प्य
क्तवतुँ
परिपुष्पितवान् - परिपुष्पितवती
क्त
परिपुष्पितः - परिपुष्पिता
शतृँ
परिपुष्प्यन् - परिपुष्प्यन्ती
ण्यत्
परिपुष्प्यः - परिपुष्प्या
अच्
परिपुष्पः - परिपुष्पा
घञ्
परिपुष्पः
परिपुष्पा


सनादि प्रत्ययाः

उपसर्गाः