कृदन्तरूपाणि - दुस् + पुष्प् - पुष्पँ विकसने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पुष्पणम्
अनीयर्
दुष्पुष्पणीयः - दुष्पुष्पणीया
ण्वुल्
दुष्पुष्पकः - दुष्पुष्पिका
तुमुँन्
दुष्पुष्पितुम्
तव्य
दुष्पुष्पितव्यः - दुष्पुष्पितव्या
तृच्
दुष्पुष्पिता - दुष्पुष्पित्री
ल्यप्
दुष्पुष्प्य
क्तवतुँ
दुष्पुष्पितवान् - दुष्पुष्पितवती
क्त
दुष्पुष्पितः - दुष्पुष्पिता
शतृँ
दुष्पुष्प्यन् - दुष्पुष्प्यन्ती
ण्यत्
दुष्पुष्प्यः - दुष्पुष्प्या
अच्
दुष्पुष्पः - दुष्पुष्पा
घञ्
दुष्पुष्पः
दुष्पुष्पा


सनादि प्रत्ययाः

उपसर्गाः