कृदन्तरूपाणि - परि + ध्राख् + क्तवतुँ - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिध्राखितवत् (पुं)
परिध्राखितवान्
परिध्राखितवती (स्त्री)
परिध्राखितवती
परिध्राखितवत् (नपुं)
परिध्राखितवत् / परिध्राखितवद्