संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + ण्वुल् (नपुं) = परिध्राखकम्
परि + ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + अ = परिध्राखः
परि + ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + घञ् = परिध्राखः
परि + ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + तृच् (नपुं) = परिध्राखितृ
परि + ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + अनीयर् (नपुं) = परिध्राखिता