कृदन्तरूपाणि - परा + सेक् + सन् - सेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासिसेकिषणम्
अनीयर्
परासिसेकिषणीयः - परासिसेकिषणीया
ण्वुल्
परासिसेकिषकः - परासिसेकिषिका
तुमुँन्
परासिसेकिषितुम्
तव्य
परासिसेकिषितव्यः - परासिसेकिषितव्या
तृच्
परासिसेकिषिता - परासिसेकिषित्री
ल्यप्
परासिसेकिष्य
क्तवतुँ
परासिसेकिषितवान् - परासिसेकिषितवती
क्त
परासिसेकिषितः - परासिसेकिषिता
शानच्
परासिसेकिषमाणः - परासिसेकिषमाणा
यत्
परासिसेकिष्यः - परासिसेकिष्या
अच्
परासिसेकिषः - परासिसेकिषा
घञ्
परासिसेकिषः
परासिसेकिषा


सनादि प्रत्ययाः

उपसर्गाः