कृदन्तरूपाणि - परा + सेक् + णिच् - सेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासेकनम्
अनीयर्
परासेकनीयः - परासेकनीया
ण्वुल्
परासेककः - परासेकिका
तुमुँन्
परासेकयितुम्
तव्य
परासेकयितव्यः - परासेकयितव्या
तृच्
परासेकयिता - परासेकयित्री
ल्यप्
परासेक्य
क्तवतुँ
परासेकितवान् - परासेकितवती
क्त
परासेकितः - परासेकिता
शतृँ
परासेकयन् - परासेकयन्ती
शानच्
परासेकयमानः - परासेकयमाना
यत्
परासेक्यः - परासेक्या
अच्
परासेकः - परासेका
युच्
परासेकना


सनादि प्रत्ययाः

उपसर्गाः