कृदन्तरूपाणि - परा + सू - षूङ् प्राणिप्रसवे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासवनम्
अनीयर्
परासवनीयः - परासवनीया
ण्वुल्
परासावकः - परासाविका
तुमुँन्
परासवितुम् / परासोतुम्
तव्य
परासवितव्यः / परासोतव्यः - परासवितव्या / परासोतव्या
तृच्
परासविता / परासोता - परासवित्री / परासोत्री
ल्यप्
परासूय
क्तवतुँ
परासूनवान् - परासूनवती
क्त
परासूनः - परासूना
शानच्
परासूयमानः - परासूयमाना
यत्
परासव्यः - परासव्या
ण्यत्
परासाव्यः - परासाव्या
अच्
परासवः - परासवा
अप्
परासवः
क्तिन्
परासूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः