कृदन्तरूपाणि - अभि + सू - षूङ् प्राणिप्रसवे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसवनम्
अनीयर्
अभिसवनीयः - अभिसवनीया
ण्वुल्
अभिसावकः - अभिसाविका
तुमुँन्
अभिसवितुम् / अभिसोतुम्
तव्य
अभिसवितव्यः / अभिसोतव्यः - अभिसवितव्या / अभिसोतव्या
तृच्
अभिसविता / अभिसोता - अभिसवित्री / अभिसोत्री
ल्यप्
अभिसूय
क्तवतुँ
अभिसूनवान् - अभिसूनवती
क्त
अभिसूनः - अभिसूना
शानच्
अभिसूयमानः - अभिसूयमाना
यत्
अभिसव्यः - अभिसव्या
ण्यत्
अभिसाव्यः - अभिसाव्या
अच्
अभिसवः - अभिसवा
अप्
अभिसवः
क्तिन्
अभिसूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः