कृदन्तरूपाणि - परा + बद् + क्तवतुँ - बदँ स्थैर्ये - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
पराबदितवत् (पुं)
पराबदितवान्
पराबदितवती (स्त्री)
पराबदितवती
पराबदितवत् (नपुं)
पराबदितवत् / पराबदितवद्