संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'पराबदितुम्' इति रूपं 'परा + बद् - बदँ स्थैर्ये भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?