कृदन्तरूपाणि - परा + क्लन्द् - क्लदिँ आह्वाने रोदने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्लन्दनम्
अनीयर्
पराक्लन्दनीयः - पराक्लन्दनीया
ण्वुल्
पराक्लन्दकः - पराक्लन्दिका
तुमुँन्
पराक्लन्दितुम्
तव्य
पराक्लन्दितव्यः - पराक्लन्दितव्या
तृच्
पराक्लन्दिता - पराक्लन्दित्री
ल्यप्
पराक्लन्द्य
क्तवतुँ
पराक्लन्दितवान् - पराक्लन्दितवती
क्त
पराक्लन्दितः - पराक्लन्दिता
शानच्
पराक्लन्दमानः - पराक्लन्दमाना
ण्यत्
पराक्लन्द्यः - पराक्लन्द्या
अच्
पराक्लन्दः - पराक्लन्दा
घञ्
पराक्लन्दः
पराक्लन्दा
अङ्
पराक्लन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः