कृदन्तरूपाणि - अभि + क्लन्द् - क्लदिँ आह्वाने रोदने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्लन्दनम्
अनीयर्
अभिक्लन्दनीयः - अभिक्लन्दनीया
ण्वुल्
अभिक्लन्दकः - अभिक्लन्दिका
तुमुँन्
अभिक्लन्दितुम्
तव्य
अभिक्लन्दितव्यः - अभिक्लन्दितव्या
तृच्
अभिक्लन्दिता - अभिक्लन्दित्री
ल्यप्
अभिक्लन्द्य
क्तवतुँ
अभिक्लन्दितवान् - अभिक्लन्दितवती
क्त
अभिक्लन्दितः - अभिक्लन्दिता
शानच्
अभिक्लन्दमानः - अभिक्लन्दमाना
ण्यत्
अभिक्लन्द्यः - अभिक्लन्द्या
अच्
अभिक्लन्दः - अभिक्लन्दा
घञ्
अभिक्लन्दः
अभिक्लन्दा
अङ्
अभिक्लन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः