कृदन्तरूपाणि - परा + ओख् + सन् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परोचेखिषणम्
अनीयर्
परोचेखिषणीयः - परोचेखिषणीया
ण्वुल्
परोचेखिषकः - परोचेखिषिका
तुमुँन्
परोचेखिषितुम्
तव्य
परोचेखिषितव्यः - परोचेखिषितव्या
तृच्
परोचेखिषिता - परोचेखिषित्री
ल्यप्
परोचेखिष्य
क्तवतुँ
परोचेखिषितवान् - परोचेखिषितवती
क्त
परोचेखिषितः - परोचेखिषिता
शतृँ
परोचेखिषन् - परोचेखिषन्ती
यत्
परोचेखिष्यः - परोचेखिष्या
अच्
परोचेखिषः - परोचेखिषा
घञ्
परोचेखिषः
परोचेखिषा


सनादि प्रत्ययाः

उपसर्गाः