कृदन्तरूपाणि - परा + ओख् + णिच् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परोखणम् / परोखनम्
अनीयर्
परोखणीयः / परोखनीयः - परोखणीया / परोखनीया
ण्वुल्
परोखकः - परोखिका
तुमुँन्
परोखयितुम्
तव्य
परोखयितव्यः - परोखयितव्या
तृच्
परोखयिता - परोखयित्री
ल्यप्
परोख्य
क्तवतुँ
परोखितवान् - परोखितवती
क्त
परोखितः - परोखिता
शतृँ
परोखयन् - परोखयन्ती
शानच्
परोखयमाणः / परोखयमानः - परोखयमाणा / परोखयमाना
यत्
परोख्यः - परोख्या
अच्
परोखः - परोखा
युच्
परोखणा / परोखना


सनादि प्रत्ययाः

उपसर्गाः