कृदन्तरूपाणि - नि + युत् + णिच्+सन् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नियुयोतयिषणम्
अनीयर्
नियुयोतयिषणीयः - नियुयोतयिषणीया
ण्वुल्
नियुयोतयिषकः - नियुयोतयिषिका
तुमुँन्
नियुयोतयिषितुम्
तव्य
नियुयोतयिषितव्यः - नियुयोतयिषितव्या
तृच्
नियुयोतयिषिता - नियुयोतयिषित्री
ल्यप्
नियुयोतयिष्य
क्तवतुँ
नियुयोतयिषितवान् - नियुयोतयिषितवती
क्त
नियुयोतयिषितः - नियुयोतयिषिता
शतृँ
नियुयोतयिषन् - नियुयोतयिषन्ती
शानच्
नियुयोतयिषमाणः - नियुयोतयिषमाणा
यत्
नियुयोतयिष्यः - नियुयोतयिष्या
अच्
नियुयोतयिषः - नियुयोतयिषा
घञ्
नियुयोतयिषः
नियुयोतयिषा


सनादि प्रत्ययाः

उपसर्गाः