कृदन्तरूपाणि - नि + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नियोतनम्
अनीयर्
नियोतनीयः - नियोतनीया
ण्वुल्
नियोतकः - नियोतिका
तुमुँन्
नियोतितुम्
तव्य
नियोतितव्यः - नियोतितव्या
तृच्
नियोतिता - नियोतित्री
ल्यप्
नियुत्य
क्तवतुँ
नियोतितवान् / नियुतितवान् - नियोतितवती / नियुतितवती
क्त
नियोतितः / नियुतितः - नियोतिता / नियुतिता
शानच्
नियोतमानः - नियोतमाना
ण्यत्
नियोत्यः - नियोत्या
घञ्
नियोतः
नियुतः - नियुता
क्तिन्
नियुत्तिः


सनादि प्रत्ययाः

उपसर्गाः