कृदन्तरूपाणि - नि + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमुङ्खनम्
अनीयर्
निमुङ्खनीयः - निमुङ्खनीया
ण्वुल्
निमुङ्खकः - निमुङ्खिका
तुमुँन्
निमुङ्खितुम्
तव्य
निमुङ्खितव्यः - निमुङ्खितव्या
तृच्
निमुङ्खिता - निमुङ्खित्री
ल्यप्
निमुङ्ख्य
क्तवतुँ
निमुङ्खितवान् - निमुङ्खितवती
क्त
निमुङ्खितः - निमुङ्खिता
शतृँ
निमुङ्खन् - निमुङ्खन्ती
ण्यत्
निमुङ्ख्यः - निमुङ्ख्या
घञ्
निमुङ्खः
निमुङ्खः - निमुङ्खा
निमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः