कृदन्तरूपाणि - अपि + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिमुङ्खनम्
अनीयर्
अपिमुङ्खनीयः - अपिमुङ्खनीया
ण्वुल्
अपिमुङ्खकः - अपिमुङ्खिका
तुमुँन्
अपिमुङ्खितुम्
तव्य
अपिमुङ्खितव्यः - अपिमुङ्खितव्या
तृच्
अपिमुङ्खिता - अपिमुङ्खित्री
ल्यप्
अपिमुङ्ख्य
क्तवतुँ
अपिमुङ्खितवान् - अपिमुङ्खितवती
क्त
अपिमुङ्खितः - अपिमुङ्खिता
शतृँ
अपिमुङ्खन् - अपिमुङ्खन्ती
ण्यत्
अपिमुङ्ख्यः - अपिमुङ्ख्या
घञ्
अपिमुङ्खः
अपिमुङ्खः - अपिमुङ्खा
अपिमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः