कृदन्तरूपाणि - अति + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिमुङ्खनम्
अनीयर्
अतिमुङ्खनीयः - अतिमुङ्खनीया
ण्वुल्
अतिमुङ्खकः - अतिमुङ्खिका
तुमुँन्
अतिमुङ्खितुम्
तव्य
अतिमुङ्खितव्यः - अतिमुङ्खितव्या
तृच्
अतिमुङ्खिता - अतिमुङ्खित्री
ल्यप्
अतिमुङ्ख्य
क्तवतुँ
अतिमुङ्खितवान् - अतिमुङ्खितवती
क्त
अतिमुङ्खितः - अतिमुङ्खिता
शतृँ
अतिमुङ्खन् - अतिमुङ्खन्ती
ण्यत्
अतिमुङ्ख्यः - अतिमुङ्ख्या
घञ्
अतिमुङ्खः
अतिमुङ्खः - अतिमुङ्खा
अतिमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः