कृदन्तरूपाणि - नि + ईङ्ख् + सन् - ईखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीञ्चिखिषणम्
अनीयर्
नीञ्चिखिषणीयः - नीञ्चिखिषणीया
ण्वुल्
नीञ्चिखिषकः - नीञ्चिखिषिका
तुमुँन्
नीञ्चिखिषितुम्
तव्य
नीञ्चिखिषितव्यः - नीञ्चिखिषितव्या
तृच्
नीञ्चिखिषिता - नीञ्चिखिषित्री
ल्यप्
नीञ्चिखिष्य
क्तवतुँ
नीञ्चिखिषितवान् - नीञ्चिखिषितवती
क्त
नीञ्चिखिषितः - नीञ्चिखिषिता
शतृँ
नीञ्चिखिषन् - नीञ्चिखिषन्ती
यत्
नीञ्चिखिष्यः - नीञ्चिखिष्या
अच्
नीञ्चिखिषः - नीञ्चिखिषा
घञ्
नीञ्चिखिषः
नीञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः