कृदन्तरूपाणि - नि + ईङ्ख् + णिच्+सन् - ईखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीञ्चिखयिषणम्
अनीयर्
नीञ्चिखयिषणीयः - नीञ्चिखयिषणीया
ण्वुल्
नीञ्चिखयिषकः - नीञ्चिखयिषिका
तुमुँन्
नीञ्चिखयिषितुम्
तव्य
नीञ्चिखयिषितव्यः - नीञ्चिखयिषितव्या
तृच्
नीञ्चिखयिषिता - नीञ्चिखयिषित्री
ल्यप्
नीञ्चिखयिष्य
क्तवतुँ
नीञ्चिखयिषितवान् - नीञ्चिखयिषितवती
क्त
नीञ्चिखयिषितः - नीञ्चिखयिषिता
शतृँ
नीञ्चिखयिषन् - नीञ्चिखयिषन्ती
शानच्
नीञ्चिखयिषमाणः - नीञ्चिखयिषमाणा
यत्
नीञ्चिखयिष्यः - नीञ्चिखयिष्या
अच्
नीञ्चिखयिषः - नीञ्चिखयिषा
घञ्
नीञ्चिखयिषः
नीञ्चिखयिषा


सनादि प्रत्ययाः

उपसर्गाः