कृदन्तरूपाणि - नि + इन्द् + सन् - इदिँ परमैश्वर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीन्दिदिषणम्
अनीयर्
नीन्दिदिषणीयः - नीन्दिदिषणीया
ण्वुल्
नीन्दिदिषकः - नीन्दिदिषिका
तुमुँन्
नीन्दिदिषितुम्
तव्य
नीन्दिदिषितव्यः - नीन्दिदिषितव्या
तृच्
नीन्दिदिषिता - नीन्दिदिषित्री
ल्यप्
नीन्दिदिष्य
क्तवतुँ
नीन्दिदिषितवान् - नीन्दिदिषितवती
क्त
नीन्दिदिषितः - नीन्दिदिषिता
शतृँ
नीन्दिदिषन् - नीन्दिदिषन्ती
यत्
नीन्दिदिष्यः - नीन्दिदिष्या
अच्
नीन्दिदिषः - नीन्दिदिषा
घञ्
नीन्दिदिषः
नीन्दिदिषा


सनादि प्रत्ययाः

उपसर्गाः