कृदन्तरूपाणि - नि + इन्द् + णिच् - इदिँ परमैश्वर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीन्दनम्
अनीयर्
नीन्दनीयः - नीन्दनीया
ण्वुल्
नीन्दकः - नीन्दिका
तुमुँन्
नीन्दयितुम्
तव्य
नीन्दयितव्यः - नीन्दयितव्या
तृच्
नीन्दयिता - नीन्दयित्री
ल्यप्
नीन्द्य
क्तवतुँ
नीन्दितवान् - नीन्दितवती
क्त
नीन्दितः - नीन्दिता
शतृँ
नीन्दयन् - नीन्दयन्ती
शानच्
नीन्दयमानः - नीन्दयमाना
यत्
नीन्द्यः - नीन्द्या
अच्
नीन्दः - नीन्दा
युच्
नीन्दना


सनादि प्रत्ययाः

उपसर्गाः