कृदन्तरूपाणि - निस् + स्वङ्क् + सन् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसिस्वङ्किषणम् / निस्सिस्वङ्किषणम्
अनीयर्
निःसिस्वङ्किषणीयः / निस्सिस्वङ्किषणीयः - निःसिस्वङ्किषणीया / निस्सिस्वङ्किषणीया
ण्वुल्
निःसिस्वङ्किषकः / निस्सिस्वङ्किषकः - निःसिस्वङ्किषिका / निस्सिस्वङ्किषिका
तुमुँन्
निःसिस्वङ्किषितुम् / निस्सिस्वङ्किषितुम्
तव्य
निःसिस्वङ्किषितव्यः / निस्सिस्वङ्किषितव्यः - निःसिस्वङ्किषितव्या / निस्सिस्वङ्किषितव्या
तृच्
निःसिस्वङ्किषिता / निस्सिस्वङ्किषिता - निःसिस्वङ्किषित्री / निस्सिस्वङ्किषित्री
ल्यप्
निःसिस्वङ्किष्य / निस्सिस्वङ्किष्य
क्तवतुँ
निःसिस्वङ्किषितवान् / निस्सिस्वङ्किषितवान् - निःसिस्वङ्किषितवती / निस्सिस्वङ्किषितवती
क्त
निःसिस्वङ्किषितः / निस्सिस्वङ्किषितः - निःसिस्वङ्किषिता / निस्सिस्वङ्किषिता
शानच्
निःसिस्वङ्किषमाणः / निस्सिस्वङ्किषमाणः - निःसिस्वङ्किषमाणा / निस्सिस्वङ्किषमाणा
यत्
निःसिस्वङ्किष्यः / निस्सिस्वङ्किष्यः - निःसिस्वङ्किष्या / निस्सिस्वङ्किष्या
अच्
निःसिस्वङ्किषः / निस्सिस्वङ्किषः - निःसिस्वङ्किषा - निस्सिस्वङ्किषा
घञ्
निःसिस्वङ्किषः / निस्सिस्वङ्किषः
निःसिस्वङ्किषा / निस्सिस्वङ्किषा


सनादि प्रत्ययाः

उपसर्गाः