कृदन्तरूपाणि - दुर् + स्वङ्क् + सन् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसिस्वङ्किषणम् / दुस्सिस्वङ्किषणम्
अनीयर्
दुःसिस्वङ्किषणीयः / दुस्सिस्वङ्किषणीयः - दुःसिस्वङ्किषणीया / दुस्सिस्वङ्किषणीया
ण्वुल्
दुःसिस्वङ्किषकः / दुस्सिस्वङ्किषकः - दुःसिस्वङ्किषिका / दुस्सिस्वङ्किषिका
तुमुँन्
दुःसिस्वङ्किषितुम् / दुस्सिस्वङ्किषितुम्
तव्य
दुःसिस्वङ्किषितव्यः / दुस्सिस्वङ्किषितव्यः - दुःसिस्वङ्किषितव्या / दुस्सिस्वङ्किषितव्या
तृच्
दुःसिस्वङ्किषिता / दुस्सिस्वङ्किषिता - दुःसिस्वङ्किषित्री / दुस्सिस्वङ्किषित्री
ल्यप्
दुःसिस्वङ्किष्य / दुस्सिस्वङ्किष्य
क्तवतुँ
दुःसिस्वङ्किषितवान् / दुस्सिस्वङ्किषितवान् - दुःसिस्वङ्किषितवती / दुस्सिस्वङ्किषितवती
क्त
दुःसिस्वङ्किषितः / दुस्सिस्वङ्किषितः - दुःसिस्वङ्किषिता / दुस्सिस्वङ्किषिता
शानच्
दुःसिस्वङ्किषमाणः / दुस्सिस्वङ्किषमाणः - दुःसिस्वङ्किषमाणा / दुस्सिस्वङ्किषमाणा
यत्
दुःसिस्वङ्किष्यः / दुस्सिस्वङ्किष्यः - दुःसिस्वङ्किष्या / दुस्सिस्वङ्किष्या
अच्
दुःसिस्वङ्किषः / दुस्सिस्वङ्किषः - दुःसिस्वङ्किषा - दुस्सिस्वङ्किषा
घञ्
दुःसिस्वङ्किषः / दुस्सिस्वङ्किषः
दुःसिस्वङ्किषा / दुस्सिस्वङ्किषा


सनादि प्रत्ययाः

उपसर्गाः