कृदन्तरूपाणि - निस् + शुन्ध् + क्तवतुँ - शुन्धँ शुद्धौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निःशुधितवत् (पुं)
निःशुधितवान्
निश्शुधितवत् (पुं)
निश्शुधितवान्
निःशुधितवती (स्त्री)
निःशुधितवती
निश्शुधितवती (स्त्री)
निश्शुधितवती
निःशुधितवत् (नपुं)
निःशुधितवत् / निःशुधितवद्
निश्शुधितवत् (नपुं)
निश्शुधितवत् / निश्शुधितवद्