संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'निःशुन्धः / निश्शुन्धः' इति रूपं 'निस् + शुन्ध् - शुन्धँ शुद्धौ भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?