कृदन्तरूपाणि - निस् + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशुन्धनम् / निश्शुन्धनम्
अनीयर्
निःशुन्धनीयः / निश्शुन्धनीयः - निःशुन्धनीया / निश्शुन्धनीया
ण्वुल्
निःशुन्धकः / निश्शुन्धकः - निःशुन्धिका / निश्शुन्धिका
तुमुँन्
निःशुन्धितुम् / निश्शुन्धितुम्
तव्य
निःशुन्धितव्यः / निश्शुन्धितव्यः - निःशुन्धितव्या / निश्शुन्धितव्या
तृच्
निःशुन्धिता / निश्शुन्धिता - निःशुन्धित्री / निश्शुन्धित्री
ल्यप्
निःशुध्य / निश्शुध्य
क्तवतुँ
निःशुधितवान् / निश्शुधितवान् - निःशुधितवती / निश्शुधितवती
क्त
निःशुधितः / निश्शुधितः - निःशुधिता / निश्शुधिता
शतृँ
निःशुन्धन् / निश्शुन्धन् - निःशुन्धन्ती / निश्शुन्धन्ती
ण्यत्
निःशुन्ध्यः / निश्शुन्ध्यः - निःशुन्ध्या / निश्शुन्ध्या
अच्
निःशुन्धः / निश्शुन्धः - निःशुन्धा - निश्शुन्धा
घञ्
निःशुन्धः / निश्शुन्धः
क्तिन्
निःशुद्धिः / निश्शुद्धिः
निःशुन्धा / निश्शुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः