कृदन्तरूपाणि - निस् + शुन्ध् + णिच् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशुन्धनम् / निश्शुन्धनम्
अनीयर्
निःशुन्धनीयः / निश्शुन्धनीयः - निःशुन्धनीया / निश्शुन्धनीया
ण्वुल्
निःशुन्धकः / निश्शुन्धकः - निःशुन्धिका / निश्शुन्धिका
तुमुँन्
निःशुन्धयितुम् / निश्शुन्धयितुम्
तव्य
निःशुन्धयितव्यः / निश्शुन्धयितव्यः - निःशुन्धयितव्या / निश्शुन्धयितव्या
तृच्
निःशुन्धयिता / निश्शुन्धयिता - निःशुन्धयित्री / निश्शुन्धयित्री
ल्यप्
निःशुन्ध्य / निश्शुन्ध्य
क्तवतुँ
निःशुन्धितवान् / निश्शुन्धितवान् - निःशुन्धितवती / निश्शुन्धितवती
क्त
निःशुन्धितः / निश्शुन्धितः - निःशुन्धिता / निश्शुन्धिता
शतृँ
निःशुन्धयन् / निश्शुन्धयन् - निःशुन्धयन्ती / निश्शुन्धयन्ती
शानच्
निःशुन्धयमानः / निश्शुन्धयमानः - निःशुन्धयमाना / निश्शुन्धयमाना
यत्
निःशुन्ध्यः / निश्शुन्ध्यः - निःशुन्ध्या / निश्शुन्ध्या
अच्
निःशुन्धः / निश्शुन्धः - निःशुन्धा - निश्शुन्धा
युच्
निःशुन्धना / निश्शुन्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः