कृदन्तरूपाणि - निर् + भन्द् + यङ्लुक् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बाभन्दनम्
अनीयर्
निर्बाभन्दनीयः - निर्बाभन्दनीया
ण्वुल्
निर्बाभन्दकः - निर्बाभन्दिका
तुमुँन्
निर्बाभन्दितुम्
तव्य
निर्बाभन्दितव्यः - निर्बाभन्दितव्या
तृच्
निर्बाभन्दिता - निर्बाभन्दित्री
ल्यप्
निर्बाभद्य
क्तवतुँ
निर्बाभदितवान् - निर्बाभदितवती
क्त
निर्बाभदितः - निर्बाभदिता
शतृँ
निर्बाभदन् - निर्बाभदती
ण्यत्
निर्बाभन्द्यः - निर्बाभन्द्या
अच्
निर्बाभन्दः - निर्बाभन्दा
घञ्
निर्बाभन्दः
निर्बाभन्दा


सनादि प्रत्ययाः

उपसर्गाः