कृदन्तरूपाणि - निर् + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भन्दनम्
अनीयर्
निर्भन्दनीयः - निर्भन्दनीया
ण्वुल्
निर्भन्दकः - निर्भन्दिका
तुमुँन्
निर्भन्दितुम्
तव्य
निर्भन्दितव्यः - निर्भन्दितव्या
तृच्
निर्भन्दिता - निर्भन्दित्री
ल्यप्
निर्भन्द्य
क्तवतुँ
निर्भन्दितवान् - निर्भन्दितवती
क्त
निर्भन्दितः - निर्भन्दिता
शानच्
निर्भन्दमानः - निर्भन्दमाना
ण्यत्
निर्भन्द्यः - निर्भन्द्या
अच्
निर्भन्दः - निर्भन्दा
घञ्
निर्भन्दः
निर्भन्दा


सनादि प्रत्ययाः

उपसर्गाः