कृदन्तरूपाणि - निर् + त्वर् - ञित्वराँ सम्भ्रमे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्त्वरणम्
अनीयर्
निस्त्वरणीयः - निस्त्वरणीया
ण्वुल्
निस्त्वारकः - निस्त्वारिका
तुमुँन्
निस्त्वरितुम्
तव्य
निस्त्वरितव्यः - निस्त्वरितव्या
तृच्
निस्त्वरिता - निस्त्वरित्री
ल्यप्
निस्त्वर्य
क्तवतुँ
निस्तूर्णवान् - निस्तूर्णवती
क्त
निस्तूर्णः - निस्तूर्णा
शानच्
निस्त्वरमाणः - निस्त्वरमाणा
ण्यत्
निस्त्वार्यः - निस्त्वार्या
अच्
निस्त्वरः - निस्त्वरा
घञ्
निस्त्वारः
क्तिन्
निस्तूर्तिः
अङ्
निस्त्वरा


सनादि प्रत्ययाः

उपसर्गाः