कृदन्तरूपाणि - दुस् + त्वर् - ञित्वराँ सम्भ्रमे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्त्वरणम्
अनीयर्
दुस्त्वरणीयः - दुस्त्वरणीया
ण्वुल्
दुस्त्वारकः - दुस्त्वारिका
तुमुँन्
दुस्त्वरितुम्
तव्य
दुस्त्वरितव्यः - दुस्त्वरितव्या
तृच्
दुस्त्वरिता - दुस्त्वरित्री
ल्यप्
दुस्त्वर्य
क्तवतुँ
दुस्तूर्णवान् - दुस्तूर्णवती
क्त
दुस्तूर्णः - दुस्तूर्णा
शानच्
दुस्त्वरमाणः - दुस्त्वरमाणा
ण्यत्
दुस्त्वार्यः - दुस्त्वार्या
अच्
दुस्त्वरः - दुस्त्वरा
घञ्
दुस्त्वारः
क्तिन्
दुस्तूर्तिः
अङ्
दुस्त्वरा


सनादि प्रत्ययाः

उपसर्गाः