कृदन्तरूपाणि - नय् + सन् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनयिषणम्
अनीयर्
निनयिषणीयः - निनयिषणीया
ण्वुल्
निनयिषकः - निनयिषिका
तुमुँन्
निनयिषितुम्
तव्य
निनयिषितव्यः - निनयिषितव्या
तृच्
निनयिषिता - निनयिषित्री
क्त्वा
निनयिषित्वा
क्तवतुँ
निनयिषितवान् - निनयिषितवती
क्त
निनयिषितः - निनयिषिता
शानच्
निनयिषमाणः - निनयिषमाणा
यत्
निनयिष्यः - निनयिष्या
अच्
निनयिषः - निनयिषा
घञ्
निनयिषः
निनयिषा


सनादि प्रत्ययाः

उपसर्गाः