कृदन्तरूपाणि - नय् + णिच्+सन् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनाययिषणम्
अनीयर्
निनाययिषणीयः - निनाययिषणीया
ण्वुल्
निनाययिषकः - निनाययिषिका
तुमुँन्
निनाययिषितुम्
तव्य
निनाययिषितव्यः - निनाययिषितव्या
तृच्
निनाययिषिता - निनाययिषित्री
क्त्वा
निनाययिषित्वा
क्तवतुँ
निनाययिषितवान् - निनाययिषितवती
क्त
निनाययिषितः - निनाययिषिता
शतृँ
निनाययिषन् - निनाययिषन्ती
शानच्
निनाययिषमाणः - निनाययिषमाणा
यत्
निनाययिष्यः - निनाययिष्या
अच्
निनाययिषः - निनाययिषा
घञ्
निनाययिषः
निनाययिषा


सनादि प्रत्ययाः

उपसर्गाः