कृदन्तरूपाणि - धॄ + यङ्लुक् - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दाधरणम्
अनीयर्
दाधरणीयः - दाधरणीया
ण्वुल्
दाधारकः - दाधारिका
तुमुँन्
दाधरीतुम् / दाधरितुम्
तव्य
दाधरीतव्यः / दाधरितव्यः - दाधरीतव्या / दाधरितव्या
तृच्
दाधरीता / दाधरिता - दाधरीत्री / दाधरित्री
क्त्वा
दाधरीत्वा / दाधरित्वा
क्तवतुँ
दाधिरीतवान् / दाधिरितवान् - दाधिरीतवती / दाधिरितवती
क्त
दाधिरीतः / दाधिरितः - दाधिरीता / दाधिरिता
शतृँ
दाधिरन् - दाधिरती
ण्यत्
दाधार्यः - दाधार्या
अच्
दाधिरः - दाधिरा
अप्
दाधरः
दाधरा


सनादि प्रत्ययाः

उपसर्गाः