कृदन्तरूपाणि - धॄ + णिच्+सन् - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिधारयिषणम्
अनीयर्
दिधारयिषणीयः - दिधारयिषणीया
ण्वुल्
दिधारयिषकः - दिधारयिषिका
तुमुँन्
दिधारयिषितुम्
तव्य
दिधारयिषितव्यः - दिधारयिषितव्या
तृच्
दिधारयिषिता - दिधारयिषित्री
क्त्वा
दिधारयिषित्वा
क्तवतुँ
दिधारयिषितवान् - दिधारयिषितवती
क्त
दिधारयिषितः - दिधारयिषिता
शतृँ
दिधारयिषन् - दिधारयिषन्ती
शानच्
दिधारयिषमाणः - दिधारयिषमाणा
यत्
दिधारयिष्यः - दिधारयिष्या
अच्
दिधारयिषः - दिधारयिषा
घञ्
दिधारयिषः
दिधारयिषा


सनादि प्रत्ययाः

उपसर्गाः