कृदन्तरूपाणि - धू + णिच्+सन् - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुधूनयिषणम्
अनीयर्
दुधूनयिषणीयः - दुधूनयिषणीया
ण्वुल्
दुधूनयिषकः - दुधूनयिषिका
तुमुँन्
दुधूनयिषितुम्
तव्य
दुधूनयिषितव्यः - दुधूनयिषितव्या
तृच्
दुधूनयिषिता - दुधूनयिषित्री
क्त्वा
दुधूनयिषित्वा
क्तवतुँ
दुधूनयिषितवान् - दुधूनयिषितवती
क्त
दुधूनयिषितः - दुधूनयिषिता
शतृँ
दुधूनयिषन् - दुधूनयिषन्ती
शानच्
दुधूनयिषमाणः - दुधूनयिषमाणा
यत्
दुधूनयिष्यः - दुधूनयिष्या
अच्
दुधूनयिषः - दुधूनयिषा
घञ्
दुधूनयिषः
दुधूनयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः