कृदन्तरूपाणि - धू + णिच् - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धूननम्
अनीयर्
धूननीयः - धूननीया
ण्वुल्
धूनकः - धूनिका
तुमुँन्
धूनयितुम्
तव्य
धूनयितव्यः - धूनयितव्या
तृच्
धूनयिता - धूनयित्री
क्त्वा
धूनयित्वा
क्तवतुँ
धूनितवान् - धूनितवती
क्त
धूनितः - धूनिता
शतृँ
धूनयन् - धूनयन्ती
शानच्
धूनयमानः - धूनयमाना
यत्
धून्यः - धून्या
अच्
धूनः - धूना
युच्
धूनना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः