कृदन्तरूपाणि - दुस् + स्रेक् + सन् - स्रेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसिस्रेकिषणम् / दुस्सिस्रेकिषणम्
अनीयर्
दुःसिस्रेकिषणीयः / दुस्सिस्रेकिषणीयः - दुःसिस्रेकिषणीया / दुस्सिस्रेकिषणीया
ण्वुल्
दुःसिस्रेकिषकः / दुस्सिस्रेकिषकः - दुःसिस्रेकिषिका / दुस्सिस्रेकिषिका
तुमुँन्
दुःसिस्रेकिषितुम् / दुस्सिस्रेकिषितुम्
तव्य
दुःसिस्रेकिषितव्यः / दुस्सिस्रेकिषितव्यः - दुःसिस्रेकिषितव्या / दुस्सिस्रेकिषितव्या
तृच्
दुःसिस्रेकिषिता / दुस्सिस्रेकिषिता - दुःसिस्रेकिषित्री / दुस्सिस्रेकिषित्री
ल्यप्
दुःसिस्रेकिष्य / दुस्सिस्रेकिष्य
क्तवतुँ
दुःसिस्रेकिषितवान् / दुस्सिस्रेकिषितवान् - दुःसिस्रेकिषितवती / दुस्सिस्रेकिषितवती
क्त
दुःसिस्रेकिषितः / दुस्सिस्रेकिषितः - दुःसिस्रेकिषिता / दुस्सिस्रेकिषिता
शानच्
दुःसिस्रेकिषमाणः / दुस्सिस्रेकिषमाणः - दुःसिस्रेकिषमाणा / दुस्सिस्रेकिषमाणा
यत्
दुःसिस्रेकिष्यः / दुस्सिस्रेकिष्यः - दुःसिस्रेकिष्या / दुस्सिस्रेकिष्या
अच्
दुःसिस्रेकिषः / दुस्सिस्रेकिषः - दुःसिस्रेकिषा - दुस्सिस्रेकिषा
घञ्
दुःसिस्रेकिषः / दुस्सिस्रेकिषः
दुःसिस्रेकिषा / दुस्सिस्रेकिषा


सनादि प्रत्ययाः

उपसर्गाः