कृदन्तरूपाणि - दुस् + स्रेक् + णिच् - स्रेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्रेकणम् / दुस्स्रेकणम्
अनीयर्
दुःस्रेकणीयः / दुस्स्रेकणीयः - दुःस्रेकणीया / दुस्स्रेकणीया
ण्वुल्
दुःस्रेककः / दुस्स्रेककः - दुःस्रेकिका / दुस्स्रेकिका
तुमुँन्
दुःस्रेकयितुम् / दुस्स्रेकयितुम्
तव्य
दुःस्रेकयितव्यः / दुस्स्रेकयितव्यः - दुःस्रेकयितव्या / दुस्स्रेकयितव्या
तृच्
दुःस्रेकयिता / दुस्स्रेकयिता - दुःस्रेकयित्री / दुस्स्रेकयित्री
ल्यप्
दुःस्रेक्य / दुस्स्रेक्य
क्तवतुँ
दुःस्रेकितवान् / दुस्स्रेकितवान् - दुःस्रेकितवती / दुस्स्रेकितवती
क्त
दुःस्रेकितः / दुस्स्रेकितः - दुःस्रेकिता / दुस्स्रेकिता
शतृँ
दुःस्रेकयन् / दुस्स्रेकयन् - दुःस्रेकयन्ती / दुस्स्रेकयन्ती
शानच्
दुःस्रेकयमाणः / दुस्स्रेकयमाणः - दुःस्रेकयमाणा / दुस्स्रेकयमाणा
यत्
दुःस्रेक्यः / दुस्स्रेक्यः - दुःस्रेक्या / दुस्स्रेक्या
अच्
दुःस्रेकः / दुस्स्रेकः - दुःस्रेका - दुस्स्रेका
युच्
दुःस्रेकणा / दुस्स्रेकणा


सनादि प्रत्ययाः

उपसर्गाः