कृदन्तरूपाणि - दुस् + परि + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्परिग्रहणम्
अनीयर्
दुष्परिग्रहणीयः - दुष्परिग्रहणीया
ण्वुल्
दुष्परिग्राहकः - दुष्परिग्राहिका
तुमुँन्
दुष्परिग्रहीतुम्
तव्य
दुष्परिग्रहीतव्यः - दुष्परिग्रहीतव्या
तृच्
दुष्परिग्रहीता - दुष्परिग्रहीत्री
ल्यप्
दुष्परिगृह्य
क्तवतुँ
दुष्परिगृहीतवान् - दुष्परिगृहीतवती
क्त
दुष्परिगृहीतः - दुष्परिगृहीता
शतृँ
दुष्परिगृह्णन् - दुष्परिगृह्णती
शानच्
दुष्परिगृह्णानः - दुष्परिगृह्णाना
ण्यत्
दुष्परिग्राह्यः - दुष्परिग्राह्या
अच्
दुष्परिग्रहः - दुष्परिग्रहा
घञ्
दुष्परिग्राहः
अप्
दुष्परिग्रहः
दुष्परिग्राहः - दुष्परिग्राहा
क्तिन्
दुष्परिगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः