कृदन्तरूपाणि - उप + सम् + ग्रह् - ग्रहँ उपादाने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसङ्ग्रहणम् / उपसंग्रहणम्
अनीयर्
उपसङ्ग्रहणीयः / उपसंग्रहणीयः - उपसङ्ग्रहणीया / उपसंग्रहणीया
ण्वुल्
उपसङ्ग्राहकः / उपसंग्राहकः - उपसङ्ग्राहिका / उपसंग्राहिका
तुमुँन्
उपसङ्ग्रहीतुम् / उपसंग्रहीतुम्
तव्य
उपसङ्ग्रहीतव्यः / उपसंग्रहीतव्यः - उपसङ्ग्रहीतव्या / उपसंग्रहीतव्या
तृच्
उपसङ्ग्रहीता / उपसंग्रहीता - उपसङ्ग्रहीत्री / उपसंग्रहीत्री
ल्यप्
उपसङ्गृह्य / उपसंगृह्य
क्तवतुँ
उपसङ्गृहीतवान् / उपसंगृहीतवान् - उपसङ्गृहीतवती / उपसंगृहीतवती
क्त
उपसङ्गृहीतः / उपसंगृहीतः - उपसङ्गृहीता / उपसंगृहीता
शतृँ
उपसङ्गृह्णन् / उपसंगृह्णन् - उपसङ्गृह्णती / उपसंगृह्णती
शानच्
उपसङ्गृह्णानः / उपसंगृह्णानः - उपसङ्गृह्णाना / उपसंगृह्णाना
ण्यत्
उपसङ्ग्राह्यः / उपसंग्राह्यः - उपसङ्ग्राह्या / उपसंग्राह्या
अच्
उपसङ्ग्रहः / उपसंग्रहः - उपसङ्ग्रहा - उपसंग्रहा
घञ्
उपसङ्ग्राहः / उपसंग्राहः
अप्
उपसङ्ग्रहः / उपसंग्रहः
उपसङ्ग्राहः / उपसंग्राहः - उपसङ्ग्राहा / उपसंग्राहा
क्तिन्
उपसङ्गृहीतिः / उपसंगृहीतिः


सनादि प्रत्ययाः

उपसर्गाः