कृदन्तरूपाणि - दुर् + स्तोम् - स्तोमँ श्लाघायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तुमनम् / दुःस्तुमनम् / दुस्स्तुमनम्
अनीयर्
दुस्तुमनीयः / दुःस्तुमनीयः / दुस्स्तुमनीयः - दुस्तुमनीया / दुःस्तुमनीया / दुस्स्तुमनीया
ण्वुल्
दुस्तुमकः / दुःस्तुमकः / दुस्स्तुमकः - दुस्तुमिका / दुःस्तुमिका / दुस्स्तुमिका
तुमुँन्
दुस्तुमयितुम् / दुःस्तुमयितुम् / दुस्स्तुमयितुम्
तव्य
दुस्तुमयितव्यः / दुःस्तुमयितव्यः / दुस्स्तुमयितव्यः - दुस्तुमयितव्या / दुःस्तुमयितव्या / दुस्स्तुमयितव्या
तृच्
दुस्तुमयिता / दुःस्तुमयिता / दुस्स्तुमयिता - दुस्तुमयित्री / दुःस्तुमयित्री / दुस्स्तुमयित्री
ल्यप्
दुस्तुमय्य / दुःस्तुमय्य / दुस्स्तुमय्य
क्तवतुँ
दुस्तुमितवान् / दुःस्तुमितवान् / दुस्स्तुमितवान् - दुस्तुमितवती / दुःस्तुमितवती / दुस्स्तुमितवती
क्त
दुस्तुमितः / दुःस्तुमितः / दुस्स्तुमितः - दुस्तुमिता / दुःस्तुमिता / दुस्स्तुमिता
शतृँ
दुस्तुमयन् / दुःस्तुमयन् / दुस्स्तुमयन् - दुस्तुमयन्ती / दुःस्तुमयन्ती / दुस्स्तुमयन्ती
शानच्
दुस्तुमयमानः / दुःस्तुमयमानः / दुस्स्तुमयमानः - दुस्तुमयमाना / दुःस्तुमयमाना / दुस्स्तुमयमाना
यत्
दुस्तुम्यः / दुःस्तुम्यः / दुस्स्तुम्यः - दुस्तुम्या / दुःस्तुम्या / दुस्स्तुम्या
अच्
दुस्तुमः / दुःस्तुमः / दुस्स्तुमः - दुस्तुमा - दुःस्तुमा - दुस्स्तुमा
युच्
दुस्तुमना / दुःस्तुमना / दुस्स्तुमना


सनादि प्रत्ययाः

उपसर्गाः