कृदन्तरूपाणि - अभि + स्तोम् - स्तोमँ श्लाघायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्तुमनम्
अनीयर्
अभिस्तुमनीयः - अभिस्तुमनीया
ण्वुल्
अभिस्तुमकः - अभिस्तुमिका
तुमुँन्
अभिस्तुमयितुम्
तव्य
अभिस्तुमयितव्यः - अभिस्तुमयितव्या
तृच्
अभिस्तुमयिता - अभिस्तुमयित्री
ल्यप्
अभिस्तुमय्य
क्तवतुँ
अभिस्तुमितवान् - अभिस्तुमितवती
क्त
अभिस्तुमितः - अभिस्तुमिता
शतृँ
अभिस्तुमयन् - अभिस्तुमयन्ती
शानच्
अभिस्तुमयमानः - अभिस्तुमयमाना
यत्
अभिस्तुम्यः - अभिस्तुम्या
अच्
अभिस्तुमः - अभिस्तुमा
युच्
अभिस्तुमना


सनादि प्रत्ययाः

उपसर्गाः