कृदन्तरूपाणि - दुर् + भिन्द् + यङ्लुक् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्बेभिन्दनम्
अनीयर्
दुर्बेभिन्दनीयः - दुर्बेभिन्दनीया
ण्वुल्
दुर्बेभिन्दकः - दुर्बेभिन्दिका
तुमुँन्
दुर्बेभिन्दितुम्
तव्य
दुर्बेभिन्दितव्यः - दुर्बेभिन्दितव्या
तृच्
दुर्बेभिन्दिता - दुर्बेभिन्दित्री
ल्यप्
दुर्बेभिद्य
क्तवतुँ
दुर्बेभिदितवान् - दुर्बेभिदितवती
क्त
दुर्बेभिदितः - दुर्बेभिदिता
शतृँ
दुर्बेभिदन् - दुर्बेभिदती
ण्यत्
दुर्बेभिन्द्यः - दुर्बेभिन्द्या
घञ्
दुर्बेभिन्दः
दुर्बेभिदः - दुर्बेभिदा
दुर्बेभिन्दा


सनादि प्रत्ययाः

उपसर्गाः